IJSDR
IJSDR
INTERNATIONAL JOURNAL OF SCIENTIFIC DEVELOPMENT AND RESEARCH
International Peer Reviewed & Refereed Journals, Open Access Journal
ISSN Approved Journal No: 2455-2631 | Impact factor: 8.15 | ESTD Year: 2016
open access , Peer-reviewed, and Refereed Journals, Impact factor 8.15

Issue: May 2024

Volume 9 | Issue 5

Impact factor: 8.15

Click Here For more Info

Imp Links for Author
Imp Links for Reviewer
Research Area
Subscribe IJSDR
Visitor Counter

Copyright Infringement Claims
Indexing Partner
Published Paper Details
Paper Title: उपसर्गविचारः-निरुक्त-पाणिनीय-सारस्वतदिशा।
Authors Name: Dr.Jinitha K S
Unique Id: IJSDR2310116
Published In: Volume 8 Issue 10, October-2023
Abstract: वेदे, प्रातिशाख्ये, निरुक्ते, शाब्दिकानां च नामाख्यातोपसर्गभेदेन पदचातुर्विध्यं प्रसिद्धमस्ति। व्यवहारे स्वतन्त्ररूपेण द्विविधपदस्यैव प्रयोगात् द्विविधं पदमिति प्रसिद्धिः। शब्दशास्त्रे सुप्पदेन नामोपसर्गनिपातानां तिङ्पदेन आख्यातस्य च बोधो भवति। उपसर्गनिपातौ यद्यपि प्रायः न अर्थवन्तौ, तथापि नामाख्याताभ्यां भिन्नौ। उपसर्गनिपातयोः परस्परं भेदश्च सामान्यविशेषपरतया बोध्यः। उपसर्गाणां प्रवृत्तिः त्रिधा दृश्यते। कश्चित् उपसर्गो धात्वर्थं बाधते, यथा दानार्थे प्रसिद्धो दा धातुः आङ् उपसर्गात् ग्रहणरूपार्थं ददाति। कश्चित् उपसर्गश्च धात्वर्थम् अनुवर्तते, यथा- प्रसूते इत्यत्र सूञ् धातोः उत्पत्तिरूपार्थः एव प्रतीयते, प्रोपसर्गेण न कश्चनाप्यर्थविशेषो लक्ष्यते। अन्ये च उपसर्गाः धात्वर्थं विशिषन्ति, यथा- नमति, प्रणमति, लिखति, अभिलिखति इत्यादिषु सामान्यविशेषभावः स्पष्टं प्रतीयते। एषां पठनेन निरुक्ते पाणिनीये सारस्वतव्याकरणे च उपसर्गाणां व्यवस्था कथं सज्जीकृता इति सुस्पष्टा। अर्थद्योतकत्वे उपसर्गाणां शक्तिः, उपसर्गाणां वैविध्यं, सम्प्रदायान्तरेषु अर्थव्यतियानानि इत्यादिविषयाः अत्र प्रस्तुताः।
Keywords: उपसर्गः, निपातः, सारस्वते उपसर्गाः, पाणिनीये उपसर्गाः, निरुक्ते उपसर्गाः
Cite Article: "उपसर्गविचारः-निरुक्त-पाणिनीय-सारस्वतदिशा।", International Journal of Science & Engineering Development Research (www.ijsdr.org), ISSN:2455-2631, Vol.8, Issue 10, page no.758 - 763, October-2023, Available :http://www.ijsdr.org/papers/IJSDR2310116.pdf
Downloads: 000338720
Publication Details: Published Paper ID: IJSDR2310116
Registration ID:208853
Published In: Volume 8 Issue 10, October-2023
DOI (Digital Object Identifier):
Page No: 758 - 763
Publisher: IJSDR | www.ijsdr.org
ISSN Number: 2455-2631

Click Here to Download This Article

Article Preview

Click here for Article Preview







Major Indexing from www.ijsdr.org
Google Scholar ResearcherID Thomson Reuters Mendeley : reference manager Academia.edu
arXiv.org : cornell university library Research Gate CiteSeerX DOAJ : Directory of Open Access Journals
DRJI Index Copernicus International Scribd DocStoc

Track Paper
Important Links
Conference Proposal
ISSN
DOI (A digital object identifier)


Providing A digital object identifier by DOI
How to GET DOI and Hard Copy Related
Open Access License Policy
This work is licensed under a Creative Commons Attribution-NonCommercial 4.0 International License
Creative Commons License
This material is Open Knowledge
This material is Open Data
This material is Open Content
Social Media
IJSDR

Indexing Partner